प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।। Pranamya shirasa devam Gauri putram Vinayakam.Bhakthavasam smaretrityamayuh kama artha sidhaye ||1|| The learned one, who wishes, For more life, wealth and love,Should salute with his head to, Lord Ganapathi who is the son of Goddess Parvathi प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।। Prathamam Vakratundam…